सुबन्तावली ?स्नेहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहिष्यन्ती स्नेहिष्यन्त्यौ स्नेहिष्यन्त्यः
सम्बोधनम्स्नेहिष्यन्ति स्नेहिष्यन्त्यौ स्नेहिष्यन्त्यः
द्वितीयास्नेहिष्यन्तीम् स्नेहिष्यन्त्यौ स्नेहिष्यन्तीः
तृतीयास्नेहिष्यन्त्या स्नेहिष्यन्तीभ्याम् स्नेहिष्यन्तीभिः
चतुर्थीस्नेहिष्यन्त्यै स्नेहिष्यन्तीभ्याम् स्नेहिष्यन्तीभ्यः
पञ्चमीस्नेहिष्यन्त्याः स्नेहिष्यन्तीभ्याम् स्नेहिष्यन्तीभ्यः
षष्ठीस्नेहिष्यन्त्याः स्नेहिष्यन्त्योः स्नेहिष्यन्तीनाम्
सप्तमीस्नेहिष्यन्त्याम् स्नेहिष्यन्त्योः स्नेहिष्यन्तीषु

समास स्नेहिष्यन्ति स्नेहिष्यन्ती

अव्यय ॰स्नेहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria