सुबन्तावली ?स्नेहशर्करा

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहशर्करा स्नेहशर्करे स्नेहशर्कराः
सम्बोधनम्स्नेहशर्करे स्नेहशर्करे स्नेहशर्कराः
द्वितीयास्नेहशर्कराम् स्नेहशर्करे स्नेहशर्कराः
तृतीयास्नेहशर्करया स्नेहशर्कराभ्याम् स्नेहशर्कराभिः
चतुर्थीस्नेहशर्करायै स्नेहशर्कराभ्याम् स्नेहशर्कराभ्यः
पञ्चमीस्नेहशर्करायाः स्नेहशर्कराभ्याम् स्नेहशर्कराभ्यः
षष्ठीस्नेहशर्करायाः स्नेहशर्करयोः स्नेहशर्कराणाम्
सप्तमीस्नेहशर्करायाम् स्नेहशर्करयोः स्नेहशर्करासु

अव्यय ॰स्नेहशर्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria