सुबन्तावली ?स्नेहयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्नेहयितव्यः स्नेहयितव्यौ स्नेहयितव्याः
सम्बोधनम्स्नेहयितव्य स्नेहयितव्यौ स्नेहयितव्याः
द्वितीयास्नेहयितव्यम् स्नेहयितव्यौ स्नेहयितव्यान्
तृतीयास्नेहयितव्येन स्नेहयितव्याभ्याम् स्नेहयितव्यैः स्नेहयितव्येभिः
चतुर्थीस्नेहयितव्याय स्नेहयितव्याभ्याम् स्नेहयितव्येभ्यः
पञ्चमीस्नेहयितव्यात् स्नेहयितव्याभ्याम् स्नेहयितव्येभ्यः
षष्ठीस्नेहयितव्यस्य स्नेहयितव्ययोः स्नेहयितव्यानाम्
सप्तमीस्नेहयितव्ये स्नेहयितव्ययोः स्नेहयितव्येषु

समास स्नेहयितव्य

अव्यय ॰स्नेहयितव्यम् ॰स्नेहयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria