Declension table of ?snehayiṣyat

Deva

MasculineSingularDualPlural
Nominativesnehayiṣyan snehayiṣyantau snehayiṣyantaḥ
Vocativesnehayiṣyan snehayiṣyantau snehayiṣyantaḥ
Accusativesnehayiṣyantam snehayiṣyantau snehayiṣyataḥ
Instrumentalsnehayiṣyatā snehayiṣyadbhyām snehayiṣyadbhiḥ
Dativesnehayiṣyate snehayiṣyadbhyām snehayiṣyadbhyaḥ
Ablativesnehayiṣyataḥ snehayiṣyadbhyām snehayiṣyadbhyaḥ
Genitivesnehayiṣyataḥ snehayiṣyatoḥ snehayiṣyatām
Locativesnehayiṣyati snehayiṣyatoḥ snehayiṣyatsu

Compound snehayiṣyat -

Adverb -snehayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria