सुबन्तावली ?स्नेहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्नेहयिष्यमाणः स्नेहयिष्यमाणौ स्नेहयिष्यमाणाः
सम्बोधनम्स्नेहयिष्यमाण स्नेहयिष्यमाणौ स्नेहयिष्यमाणाः
द्वितीयास्नेहयिष्यमाणम् स्नेहयिष्यमाणौ स्नेहयिष्यमाणान्
तृतीयास्नेहयिष्यमाणेन स्नेहयिष्यमाणाभ्याम् स्नेहयिष्यमाणैः स्नेहयिष्यमाणेभिः
चतुर्थीस्नेहयिष्यमाणाय स्नेहयिष्यमाणाभ्याम् स्नेहयिष्यमाणेभ्यः
पञ्चमीस्नेहयिष्यमाणात् स्नेहयिष्यमाणाभ्याम् स्नेहयिष्यमाणेभ्यः
षष्ठीस्नेहयिष्यमाणस्य स्नेहयिष्यमाणयोः स्नेहयिष्यमाणानाम्
सप्तमीस्नेहयिष्यमाणे स्नेहयिष्यमाणयोः स्नेहयिष्यमाणेषु

समास स्नेहयिष्यमाण

अव्यय ॰स्नेहयिष्यमाणम् ॰स्नेहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria