सुबन्तावली ?स्नेहसञ्ज्वरवता

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहसञ्ज्वरवता स्नेहसञ्ज्वरवते स्नेहसञ्ज्वरवताः
सम्बोधनम्स्नेहसञ्ज्वरवते स्नेहसञ्ज्वरवते स्नेहसञ्ज्वरवताः
द्वितीयास्नेहसञ्ज्वरवताम् स्नेहसञ्ज्वरवते स्नेहसञ्ज्वरवताः
तृतीयास्नेहसञ्ज्वरवतया स्नेहसञ्ज्वरवताभ्याम् स्नेहसञ्ज्वरवताभिः
चतुर्थीस्नेहसञ्ज्वरवतायै स्नेहसञ्ज्वरवताभ्याम् स्नेहसञ्ज्वरवताभ्यः
पञ्चमीस्नेहसञ्ज्वरवतायाः स्नेहसञ्ज्वरवताभ्याम् स्नेहसञ्ज्वरवताभ्यः
षष्ठीस्नेहसञ्ज्वरवतायाः स्नेहसञ्ज्वरवतयोः स्नेहसञ्ज्वरवतानाम्
सप्तमीस्नेहसञ्ज्वरवतायाम् स्नेहसञ्ज्वरवतयोः स्नेहसञ्ज्वरवतासु

अव्यय ॰स्नेहसञ्ज्वरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria