सुबन्तावली ?स्नेहसञ्ज्वरवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नेहसञ्ज्वरवत् स्नेहसञ्ज्वरवन्ती स्नेहसञ्ज्वरवती स्नेहसञ्ज्वरवन्ति
सम्बोधनम्स्नेहसञ्ज्वरवत् स्नेहसञ्ज्वरवन्ती स्नेहसञ्ज्वरवती स्नेहसञ्ज्वरवन्ति
द्वितीयास्नेहसञ्ज्वरवत् स्नेहसञ्ज्वरवन्ती स्नेहसञ्ज्वरवती स्नेहसञ्ज्वरवन्ति
तृतीयास्नेहसञ्ज्वरवता स्नेहसञ्ज्वरवद्भ्याम् स्नेहसञ्ज्वरवद्भिः
चतुर्थीस्नेहसञ्ज्वरवते स्नेहसञ्ज्वरवद्भ्याम् स्नेहसञ्ज्वरवद्भ्यः
पञ्चमीस्नेहसञ्ज्वरवतः स्नेहसञ्ज्वरवद्भ्याम् स्नेहसञ्ज्वरवद्भ्यः
षष्ठीस्नेहसञ्ज्वरवतः स्नेहसञ्ज्वरवतोः स्नेहसञ्ज्वरवताम्
सप्तमीस्नेहसञ्ज्वरवति स्नेहसञ्ज्वरवतोः स्नेहसञ्ज्वरवत्सु

अव्यय ॰स्नेहसञ्ज्वरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria