सुबन्तावली ?स्नेहसञ्ज्वरवत्

Roma

पुमान्एकद्विबहु
प्रथमास्नेहसञ्ज्वरवान् स्नेहसञ्ज्वरवन्तौ स्नेहसञ्ज्वरवन्तः
सम्बोधनम्स्नेहसञ्ज्वरवन् स्नेहसञ्ज्वरवन्तौ स्नेहसञ्ज्वरवन्तः
द्वितीयास्नेहसञ्ज्वरवन्तम् स्नेहसञ्ज्वरवन्तौ स्नेहसञ्ज्वरवतः
तृतीयास्नेहसञ्ज्वरवता स्नेहसञ्ज्वरवद्भ्याम् स्नेहसञ्ज्वरवद्भिः
चतुर्थीस्नेहसञ्ज्वरवते स्नेहसञ्ज्वरवद्भ्याम् स्नेहसञ्ज्वरवद्भ्यः
पञ्चमीस्नेहसञ्ज्वरवतः स्नेहसञ्ज्वरवद्भ्याम् स्नेहसञ्ज्वरवद्भ्यः
षष्ठीस्नेहसञ्ज्वरवतः स्नेहसञ्ज्वरवतोः स्नेहसञ्ज्वरवताम्
सप्तमीस्नेहसञ्ज्वरवति स्नेहसञ्ज्वरवतोः स्नेहसञ्ज्वरवत्सु

समास स्नेहसञ्ज्वरवत्

अव्यय ॰स्नेहसञ्ज्वरवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria