सुबन्तावली ?स्नेहरेकभू

Roma

पुमान्एकद्विबहु
प्रथमास्नेहरेकभूः स्नेहरेकभुवौ स्नेहरेकभुवः
सम्बोधनम्स्नेहरेकभूः स्नेहरेकभु स्नेहरेकभुवौ स्नेहरेकभुवः
द्वितीयास्नेहरेकभुवम् स्नेहरेकभुवौ स्नेहरेकभुवः
तृतीयास्नेहरेकभुवा स्नेहरेकभूभ्याम् स्नेहरेकभूभिः
चतुर्थीस्नेहरेकभुवै स्नेहरेकभुवे स्नेहरेकभूभ्याम् स्नेहरेकभूभ्यः
पञ्चमीस्नेहरेकभुवाः स्नेहरेकभुवः स्नेहरेकभूभ्याम् स्नेहरेकभूभ्यः
षष्ठीस्नेहरेकभुवाः स्नेहरेकभुवः स्नेहरेकभुवोः स्नेहरेकभूणाम् स्नेहरेकभुवाम्
सप्तमीस्नेहरेकभुवि स्नेहरेकभुवाम् स्नेहरेकभुवोः स्नेहरेकभूषु

समास स्नेहरेकभू

अव्यय ॰स्नेहरेकभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria