सुबन्तावली ?स्नेहरसन

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नेहरसनम् स्नेहरसने स्नेहरसनानि
सम्बोधनम्स्नेहरसन स्नेहरसने स्नेहरसनानि
द्वितीयास्नेहरसनम् स्नेहरसने स्नेहरसनानि
तृतीयास्नेहरसनेन स्नेहरसनाभ्याम् स्नेहरसनैः
चतुर्थीस्नेहरसनाय स्नेहरसनाभ्याम् स्नेहरसनेभ्यः
पञ्चमीस्नेहरसनात् स्नेहरसनाभ्याम् स्नेहरसनेभ्यः
षष्ठीस्नेहरसनस्य स्नेहरसनयोः स्नेहरसनानाम्
सप्तमीस्नेहरसने स्नेहरसनयोः स्नेहरसनेषु

समास स्नेहरसन

अव्यय ॰स्नेहरसनम् ॰स्नेहरसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria