सुबन्तावली ?स्नेहप्रवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहप्रवृत्तिः स्नेहप्रवृत्ती स्नेहप्रवृत्तयः
सम्बोधनम्स्नेहप्रवृत्ते स्नेहप्रवृत्ती स्नेहप्रवृत्तयः
द्वितीयास्नेहप्रवृत्तिम् स्नेहप्रवृत्ती स्नेहप्रवृत्तीः
तृतीयास्नेहप्रवृत्त्या स्नेहप्रवृत्तिभ्याम् स्नेहप्रवृत्तिभिः
चतुर्थीस्नेहप्रवृत्त्यै स्नेहप्रवृत्तये स्नेहप्रवृत्तिभ्याम् स्नेहप्रवृत्तिभ्यः
पञ्चमीस्नेहप्रवृत्त्याः स्नेहप्रवृत्तेः स्नेहप्रवृत्तिभ्याम् स्नेहप्रवृत्तिभ्यः
षष्ठीस्नेहप्रवृत्त्याः स्नेहप्रवृत्तेः स्नेहप्रवृत्त्योः स्नेहप्रवृत्तीनाम्
सप्तमीस्नेहप्रवृत्त्याम् स्नेहप्रवृत्तौ स्नेहप्रवृत्त्योः स्नेहप्रवृत्तिषु

समास स्नेहप्रवृत्ति

अव्यय ॰स्नेहप्रवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria