सुबन्तावली ?स्नेहप्रस्रव

Roma

पुमान्एकद्विबहु
प्रथमास्नेहप्रस्रवः स्नेहप्रस्रवौ स्नेहप्रस्रवाः
सम्बोधनम्स्नेहप्रस्रव स्नेहप्रस्रवौ स्नेहप्रस्रवाः
द्वितीयास्नेहप्रस्रवम् स्नेहप्रस्रवौ स्नेहप्रस्रवान्
तृतीयास्नेहप्रस्रवेण स्नेहप्रस्रवाभ्याम् स्नेहप्रस्रवैः स्नेहप्रस्रवेभिः
चतुर्थीस्नेहप्रस्रवाय स्नेहप्रस्रवाभ्याम् स्नेहप्रस्रवेभ्यः
पञ्चमीस्नेहप्रस्रवात् स्नेहप्रस्रवाभ्याम् स्नेहप्रस्रवेभ्यः
षष्ठीस्नेहप्रस्रवस्य स्नेहप्रस्रवयोः स्नेहप्रस्रवाणाम्
सप्तमीस्नेहप्रस्रवे स्नेहप्रस्रवयोः स्नेहप्रस्रवेषु

समास स्नेहप्रस्रव

अव्यय ॰स्नेहप्रस्रवम् ॰स्नेहप्रस्रवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria