Declension table of snehaparyākula

Deva

NeuterSingularDualPlural
Nominativesnehaparyākulam snehaparyākule snehaparyākulāni
Vocativesnehaparyākula snehaparyākule snehaparyākulāni
Accusativesnehaparyākulam snehaparyākule snehaparyākulāni
Instrumentalsnehaparyākulena snehaparyākulābhyām snehaparyākulaiḥ
Dativesnehaparyākulāya snehaparyākulābhyām snehaparyākulebhyaḥ
Ablativesnehaparyākulāt snehaparyākulābhyām snehaparyākulebhyaḥ
Genitivesnehaparyākulasya snehaparyākulayoḥ snehaparyākulānām
Locativesnehaparyākule snehaparyākulayoḥ snehaparyākuleṣu

Compound snehaparyākula -

Adverb -snehaparyākulam -snehaparyākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria