Declension table of snehamaya

Deva

MasculineSingularDualPlural
Nominativesnehamayaḥ snehamayau snehamayāḥ
Vocativesnehamaya snehamayau snehamayāḥ
Accusativesnehamayam snehamayau snehamayān
Instrumentalsnehamayena snehamayābhyām snehamayaiḥ snehamayebhiḥ
Dativesnehamayāya snehamayābhyām snehamayebhyaḥ
Ablativesnehamayāt snehamayābhyām snehamayebhyaḥ
Genitivesnehamayasya snehamayayoḥ snehamayānām
Locativesnehamaye snehamayayoḥ snehamayeṣu

Compound snehamaya -

Adverb -snehamayam -snehamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria