सुबन्तावली ?स्नेहला

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहला स्नेहले स्नेहलाः
सम्बोधनम्स्नेहले स्नेहले स्नेहलाः
द्वितीयास्नेहलाम् स्नेहले स्नेहलाः
तृतीयास्नेहलया स्नेहलाभ्याम् स्नेहलाभिः
चतुर्थीस्नेहलायै स्नेहलाभ्याम् स्नेहलाभ्यः
पञ्चमीस्नेहलायाः स्नेहलाभ्याम् स्नेहलाभ्यः
षष्ठीस्नेहलायाः स्नेहलयोः स्नेहलानाम्
सप्तमीस्नेहलायाम् स्नेहलयोः स्नेहलासु

अव्यय ॰स्नेहलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria