Declension table of snehakṣaya

Deva

MasculineSingularDualPlural
Nominativesnehakṣayaḥ snehakṣayau snehakṣayāḥ
Vocativesnehakṣaya snehakṣayau snehakṣayāḥ
Accusativesnehakṣayam snehakṣayau snehakṣayān
Instrumentalsnehakṣayeṇa snehakṣayābhyām snehakṣayaiḥ snehakṣayebhiḥ
Dativesnehakṣayāya snehakṣayābhyām snehakṣayebhyaḥ
Ablativesnehakṣayāt snehakṣayābhyām snehakṣayebhyaḥ
Genitivesnehakṣayasya snehakṣayayoḥ snehakṣayāṇām
Locativesnehakṣaye snehakṣayayoḥ snehakṣayeṣu

Compound snehakṣaya -

Adverb -snehakṣayam -snehakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria