सुबन्तावली ?स्नेहबद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नेहबद्धम् स्नेहबद्धे स्नेहबद्धानि
सम्बोधनम्स्नेहबद्ध स्नेहबद्धे स्नेहबद्धानि
द्वितीयास्नेहबद्धम् स्नेहबद्धे स्नेहबद्धानि
तृतीयास्नेहबद्धेन स्नेहबद्धाभ्याम् स्नेहबद्धैः
चतुर्थीस्नेहबद्धाय स्नेहबद्धाभ्याम् स्नेहबद्धेभ्यः
पञ्चमीस्नेहबद्धात् स्नेहबद्धाभ्याम् स्नेहबद्धेभ्यः
षष्ठीस्नेहबद्धस्य स्नेहबद्धयोः स्नेहबद्धानाम्
सप्तमीस्नेहबद्धे स्नेहबद्धयोः स्नेहबद्धेषु

समास स्नेहबद्ध

अव्यय ॰स्नेहबद्धम् ॰स्नेहबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria