सुबन्तावली ?स्नेटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्नेटयिष्यमाणः स्नेटयिष्यमाणौ स्नेटयिष्यमाणाः
सम्बोधनम्स्नेटयिष्यमाण स्नेटयिष्यमाणौ स्नेटयिष्यमाणाः
द्वितीयास्नेटयिष्यमाणम् स्नेटयिष्यमाणौ स्नेटयिष्यमाणान्
तृतीयास्नेटयिष्यमाणेन स्नेटयिष्यमाणाभ्याम् स्नेटयिष्यमाणैः स्नेटयिष्यमाणेभिः
चतुर्थीस्नेटयिष्यमाणाय स्नेटयिष्यमाणाभ्याम् स्नेटयिष्यमाणेभ्यः
पञ्चमीस्नेटयिष्यमाणात् स्नेटयिष्यमाणाभ्याम् स्नेटयिष्यमाणेभ्यः
षष्ठीस्नेटयिष्यमाणस्य स्नेटयिष्यमाणयोः स्नेटयिष्यमाणानाम्
सप्तमीस्नेटयिष्यमाणे स्नेटयिष्यमाणयोः स्नेटयिष्यमाणेषु

समास स्नेटयिष्यमाण

अव्यय ॰स्नेटयिष्यमाणम् ॰स्नेटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria