Declension table of ?snavitavya

Deva

MasculineSingularDualPlural
Nominativesnavitavyaḥ snavitavyau snavitavyāḥ
Vocativesnavitavya snavitavyau snavitavyāḥ
Accusativesnavitavyam snavitavyau snavitavyān
Instrumentalsnavitavyena snavitavyābhyām snavitavyaiḥ snavitavyebhiḥ
Dativesnavitavyāya snavitavyābhyām snavitavyebhyaḥ
Ablativesnavitavyāt snavitavyābhyām snavitavyebhyaḥ
Genitivesnavitavyasya snavitavyayoḥ snavitavyānām
Locativesnavitavye snavitavyayoḥ snavitavyeṣu

Compound snavitavya -

Adverb -snavitavyam -snavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria