Declension table of ?snaviṣyat

Deva

MasculineSingularDualPlural
Nominativesnaviṣyan snaviṣyantau snaviṣyantaḥ
Vocativesnaviṣyan snaviṣyantau snaviṣyantaḥ
Accusativesnaviṣyantam snaviṣyantau snaviṣyataḥ
Instrumentalsnaviṣyatā snaviṣyadbhyām snaviṣyadbhiḥ
Dativesnaviṣyate snaviṣyadbhyām snaviṣyadbhyaḥ
Ablativesnaviṣyataḥ snaviṣyadbhyām snaviṣyadbhyaḥ
Genitivesnaviṣyataḥ snaviṣyatoḥ snaviṣyatām
Locativesnaviṣyati snaviṣyatoḥ snaviṣyatsu

Compound snaviṣyat -

Adverb -snaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria