Declension table of ?snapitavatī

Deva

FeminineSingularDualPlural
Nominativesnapitavatī snapitavatyau snapitavatyaḥ
Vocativesnapitavati snapitavatyau snapitavatyaḥ
Accusativesnapitavatīm snapitavatyau snapitavatīḥ
Instrumentalsnapitavatyā snapitavatībhyām snapitavatībhiḥ
Dativesnapitavatyai snapitavatībhyām snapitavatībhyaḥ
Ablativesnapitavatyāḥ snapitavatībhyām snapitavatībhyaḥ
Genitivesnapitavatyāḥ snapitavatyoḥ snapitavatīnām
Locativesnapitavatyām snapitavatyoḥ snapitavatīṣu

Compound snapitavati - snapitavatī -

Adverb -snapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria