Declension table of ?snapitavat

Deva

MasculineSingularDualPlural
Nominativesnapitavān snapitavantau snapitavantaḥ
Vocativesnapitavan snapitavantau snapitavantaḥ
Accusativesnapitavantam snapitavantau snapitavataḥ
Instrumentalsnapitavatā snapitavadbhyām snapitavadbhiḥ
Dativesnapitavate snapitavadbhyām snapitavadbhyaḥ
Ablativesnapitavataḥ snapitavadbhyām snapitavadbhyaḥ
Genitivesnapitavataḥ snapitavatoḥ snapitavatām
Locativesnapitavati snapitavatoḥ snapitavatsu

Compound snapitavat -

Adverb -snapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria