सुबन्तावली ?स्नपयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमास्नपयितव्या स्नपयितव्ये स्नपयितव्याः
सम्बोधनम्स्नपयितव्ये स्नपयितव्ये स्नपयितव्याः
द्वितीयास्नपयितव्याम् स्नपयितव्ये स्नपयितव्याः
तृतीयास्नपयितव्यया स्नपयितव्याभ्याम् स्नपयितव्याभिः
चतुर्थीस्नपयितव्यायै स्नपयितव्याभ्याम् स्नपयितव्याभ्यः
पञ्चमीस्नपयितव्यायाः स्नपयितव्याभ्याम् स्नपयितव्याभ्यः
षष्ठीस्नपयितव्यायाः स्नपयितव्ययोः स्नपयितव्यानाम्
सप्तमीस्नपयितव्यायाम् स्नपयितव्ययोः स्नपयितव्यासु

अव्यय ॰स्नपयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria