Declension table of ?snapayitavya

Deva

NeuterSingularDualPlural
Nominativesnapayitavyam snapayitavye snapayitavyāni
Vocativesnapayitavya snapayitavye snapayitavyāni
Accusativesnapayitavyam snapayitavye snapayitavyāni
Instrumentalsnapayitavyena snapayitavyābhyām snapayitavyaiḥ
Dativesnapayitavyāya snapayitavyābhyām snapayitavyebhyaḥ
Ablativesnapayitavyāt snapayitavyābhyām snapayitavyebhyaḥ
Genitivesnapayitavyasya snapayitavyayoḥ snapayitavyānām
Locativesnapayitavye snapayitavyayoḥ snapayitavyeṣu

Compound snapayitavya -

Adverb -snapayitavyam -snapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria