Declension table of ?snapayitavya

Deva

MasculineSingularDualPlural
Nominativesnapayitavyaḥ snapayitavyau snapayitavyāḥ
Vocativesnapayitavya snapayitavyau snapayitavyāḥ
Accusativesnapayitavyam snapayitavyau snapayitavyān
Instrumentalsnapayitavyena snapayitavyābhyām snapayitavyaiḥ snapayitavyebhiḥ
Dativesnapayitavyāya snapayitavyābhyām snapayitavyebhyaḥ
Ablativesnapayitavyāt snapayitavyābhyām snapayitavyebhyaḥ
Genitivesnapayitavyasya snapayitavyayoḥ snapayitavyānām
Locativesnapayitavye snapayitavyayoḥ snapayitavyeṣu

Compound snapayitavya -

Adverb -snapayitavyam -snapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria