सुबन्तावली ?स्नपयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नपयिष्यत् स्नपयिष्यन्ती स्नपयिष्यती स्नपयिष्यन्ति
सम्बोधनम्स्नपयिष्यत् स्नपयिष्यन्ती स्नपयिष्यती स्नपयिष्यन्ति
द्वितीयास्नपयिष्यत् स्नपयिष्यन्ती स्नपयिष्यती स्नपयिष्यन्ति
तृतीयास्नपयिष्यता स्नपयिष्यद्भ्याम् स्नपयिष्यद्भिः
चतुर्थीस्नपयिष्यते स्नपयिष्यद्भ्याम् स्नपयिष्यद्भ्यः
पञ्चमीस्नपयिष्यतः स्नपयिष्यद्भ्याम् स्नपयिष्यद्भ्यः
षष्ठीस्नपयिष्यतः स्नपयिष्यतोः स्नपयिष्यताम्
सप्तमीस्नपयिष्यति स्नपयिष्यतोः स्नपयिष्यत्सु

अव्यय ॰स्नपयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria