Declension table of ?snapayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesnapayiṣyantī snapayiṣyantyau snapayiṣyantyaḥ
Vocativesnapayiṣyanti snapayiṣyantyau snapayiṣyantyaḥ
Accusativesnapayiṣyantīm snapayiṣyantyau snapayiṣyantīḥ
Instrumentalsnapayiṣyantyā snapayiṣyantībhyām snapayiṣyantībhiḥ
Dativesnapayiṣyantyai snapayiṣyantībhyām snapayiṣyantībhyaḥ
Ablativesnapayiṣyantyāḥ snapayiṣyantībhyām snapayiṣyantībhyaḥ
Genitivesnapayiṣyantyāḥ snapayiṣyantyoḥ snapayiṣyantīnām
Locativesnapayiṣyantyām snapayiṣyantyoḥ snapayiṣyantīṣu

Compound snapayiṣyanti - snapayiṣyantī -

Adverb -snapayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria