Declension table of ?snapayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesnapayiṣyamāṇā snapayiṣyamāṇe snapayiṣyamāṇāḥ
Vocativesnapayiṣyamāṇe snapayiṣyamāṇe snapayiṣyamāṇāḥ
Accusativesnapayiṣyamāṇām snapayiṣyamāṇe snapayiṣyamāṇāḥ
Instrumentalsnapayiṣyamāṇayā snapayiṣyamāṇābhyām snapayiṣyamāṇābhiḥ
Dativesnapayiṣyamāṇāyai snapayiṣyamāṇābhyām snapayiṣyamāṇābhyaḥ
Ablativesnapayiṣyamāṇāyāḥ snapayiṣyamāṇābhyām snapayiṣyamāṇābhyaḥ
Genitivesnapayiṣyamāṇāyāḥ snapayiṣyamāṇayoḥ snapayiṣyamāṇānām
Locativesnapayiṣyamāṇāyām snapayiṣyamāṇayoḥ snapayiṣyamāṇāsu

Adverb -snapayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria