Declension table of ?snapayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesnapayiṣyamāṇam snapayiṣyamāṇe snapayiṣyamāṇāni
Vocativesnapayiṣyamāṇa snapayiṣyamāṇe snapayiṣyamāṇāni
Accusativesnapayiṣyamāṇam snapayiṣyamāṇe snapayiṣyamāṇāni
Instrumentalsnapayiṣyamāṇena snapayiṣyamāṇābhyām snapayiṣyamāṇaiḥ
Dativesnapayiṣyamāṇāya snapayiṣyamāṇābhyām snapayiṣyamāṇebhyaḥ
Ablativesnapayiṣyamāṇāt snapayiṣyamāṇābhyām snapayiṣyamāṇebhyaḥ
Genitivesnapayiṣyamāṇasya snapayiṣyamāṇayoḥ snapayiṣyamāṇānām
Locativesnapayiṣyamāṇe snapayiṣyamāṇayoḥ snapayiṣyamāṇeṣu

Compound snapayiṣyamāṇa -

Adverb -snapayiṣyamāṇam -snapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria