सुबन्तावली ?स्नपयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नपयत् स्नपयन्ती स्नपयती स्नपयन्ति
सम्बोधनम्स्नपयत् स्नपयन्ती स्नपयती स्नपयन्ति
द्वितीयास्नपयत् स्नपयन्ती स्नपयती स्नपयन्ति
तृतीयास्नपयता स्नपयद्भ्याम् स्नपयद्भिः
चतुर्थीस्नपयते स्नपयद्भ्याम् स्नपयद्भ्यः
पञ्चमीस्नपयतः स्नपयद्भ्याम् स्नपयद्भ्यः
षष्ठीस्नपयतः स्नपयतोः स्नपयताम्
सप्तमीस्नपयति स्नपयतोः स्नपयत्सु

अव्यय ॰स्नपयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria