सुबन्तावली ?स्नपयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नपयमानम् स्नपयमाने स्नपयमानानि
सम्बोधनम्स्नपयमान स्नपयमाने स्नपयमानानि
द्वितीयास्नपयमानम् स्नपयमाने स्नपयमानानि
तृतीयास्नपयमानेन स्नपयमानाभ्याम् स्नपयमानैः
चतुर्थीस्नपयमानाय स्नपयमानाभ्याम् स्नपयमानेभ्यः
पञ्चमीस्नपयमानात् स्नपयमानाभ्याम् स्नपयमानेभ्यः
षष्ठीस्नपयमानस्य स्नपयमानयोः स्नपयमानानाम्
सप्तमीस्नपयमाने स्नपयमानयोः स्नपयमानेषु

समास स्नपयमान

अव्यय ॰स्नपयमानम् ॰स्नपयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria