सुबन्तावली ?स्नपनीय

Roma

पुमान्एकद्विबहु
प्रथमास्नपनीयः स्नपनीयौ स्नपनीयाः
सम्बोधनम्स्नपनीय स्नपनीयौ स्नपनीयाः
द्वितीयास्नपनीयम् स्नपनीयौ स्नपनीयान्
तृतीयास्नपनीयेन स्नपनीयाभ्याम् स्नपनीयैः स्नपनीयेभिः
चतुर्थीस्नपनीयाय स्नपनीयाभ्याम् स्नपनीयेभ्यः
पञ्चमीस्नपनीयात् स्नपनीयाभ्याम् स्नपनीयेभ्यः
षष्ठीस्नपनीयस्य स्नपनीययोः स्नपनीयानाम्
सप्तमीस्नपनीये स्नपनीययोः स्नपनीयेषु

समास स्नपनीय

अव्यय ॰स्नपनीयम् ॰स्नपनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria