Declension table of ?snāvyamāna

Deva

MasculineSingularDualPlural
Nominativesnāvyamānaḥ snāvyamānau snāvyamānāḥ
Vocativesnāvyamāna snāvyamānau snāvyamānāḥ
Accusativesnāvyamānam snāvyamānau snāvyamānān
Instrumentalsnāvyamānena snāvyamānābhyām snāvyamānaiḥ snāvyamānebhiḥ
Dativesnāvyamānāya snāvyamānābhyām snāvyamānebhyaḥ
Ablativesnāvyamānāt snāvyamānābhyām snāvyamānebhyaḥ
Genitivesnāvyamānasya snāvyamānayoḥ snāvyamānānām
Locativesnāvyamāne snāvyamānayoḥ snāvyamāneṣu

Compound snāvyamāna -

Adverb -snāvyamānam -snāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria