Declension table of ?snāvitavatī

Deva

FeminineSingularDualPlural
Nominativesnāvitavatī snāvitavatyau snāvitavatyaḥ
Vocativesnāvitavati snāvitavatyau snāvitavatyaḥ
Accusativesnāvitavatīm snāvitavatyau snāvitavatīḥ
Instrumentalsnāvitavatyā snāvitavatībhyām snāvitavatībhiḥ
Dativesnāvitavatyai snāvitavatībhyām snāvitavatībhyaḥ
Ablativesnāvitavatyāḥ snāvitavatībhyām snāvitavatībhyaḥ
Genitivesnāvitavatyāḥ snāvitavatyoḥ snāvitavatīnām
Locativesnāvitavatyām snāvitavatyoḥ snāvitavatīṣu

Compound snāvitavati - snāvitavatī -

Adverb -snāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria