Declension table of ?snāvitavat

Deva

NeuterSingularDualPlural
Nominativesnāvitavat snāvitavantī snāvitavatī snāvitavanti
Vocativesnāvitavat snāvitavantī snāvitavatī snāvitavanti
Accusativesnāvitavat snāvitavantī snāvitavatī snāvitavanti
Instrumentalsnāvitavatā snāvitavadbhyām snāvitavadbhiḥ
Dativesnāvitavate snāvitavadbhyām snāvitavadbhyaḥ
Ablativesnāvitavataḥ snāvitavadbhyām snāvitavadbhyaḥ
Genitivesnāvitavataḥ snāvitavatoḥ snāvitavatām
Locativesnāvitavati snāvitavatoḥ snāvitavatsu

Adverb -snāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria