Declension table of ?snāvitavat

Deva

MasculineSingularDualPlural
Nominativesnāvitavān snāvitavantau snāvitavantaḥ
Vocativesnāvitavan snāvitavantau snāvitavantaḥ
Accusativesnāvitavantam snāvitavantau snāvitavataḥ
Instrumentalsnāvitavatā snāvitavadbhyām snāvitavadbhiḥ
Dativesnāvitavate snāvitavadbhyām snāvitavadbhyaḥ
Ablativesnāvitavataḥ snāvitavadbhyām snāvitavadbhyaḥ
Genitivesnāvitavataḥ snāvitavatoḥ snāvitavatām
Locativesnāvitavati snāvitavatoḥ snāvitavatsu

Compound snāvitavat -

Adverb -snāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria