Declension table of ?snāvitā

Deva

FeminineSingularDualPlural
Nominativesnāvitā snāvite snāvitāḥ
Vocativesnāvite snāvite snāvitāḥ
Accusativesnāvitām snāvite snāvitāḥ
Instrumentalsnāvitayā snāvitābhyām snāvitābhiḥ
Dativesnāvitāyai snāvitābhyām snāvitābhyaḥ
Ablativesnāvitāyāḥ snāvitābhyām snāvitābhyaḥ
Genitivesnāvitāyāḥ snāvitayoḥ snāvitānām
Locativesnāvitāyām snāvitayoḥ snāvitāsu

Adverb -snāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria