Declension table of ?snāvita

Deva

NeuterSingularDualPlural
Nominativesnāvitam snāvite snāvitāni
Vocativesnāvita snāvite snāvitāni
Accusativesnāvitam snāvite snāvitāni
Instrumentalsnāvitena snāvitābhyām snāvitaiḥ
Dativesnāvitāya snāvitābhyām snāvitebhyaḥ
Ablativesnāvitāt snāvitābhyām snāvitebhyaḥ
Genitivesnāvitasya snāvitayoḥ snāvitānām
Locativesnāvite snāvitayoḥ snāviteṣu

Compound snāvita -

Adverb -snāvitam -snāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria