Declension table of ?snāvita

Deva

MasculineSingularDualPlural
Nominativesnāvitaḥ snāvitau snāvitāḥ
Vocativesnāvita snāvitau snāvitāḥ
Accusativesnāvitam snāvitau snāvitān
Instrumentalsnāvitena snāvitābhyām snāvitaiḥ snāvitebhiḥ
Dativesnāvitāya snāvitābhyām snāvitebhyaḥ
Ablativesnāvitāt snāvitābhyām snāvitebhyaḥ
Genitivesnāvitasya snāvitayoḥ snāvitānām
Locativesnāvite snāvitayoḥ snāviteṣu

Compound snāvita -

Adverb -snāvitam -snāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria