Declension table of ?snāvayitavyā

Deva

FeminineSingularDualPlural
Nominativesnāvayitavyā snāvayitavye snāvayitavyāḥ
Vocativesnāvayitavye snāvayitavye snāvayitavyāḥ
Accusativesnāvayitavyām snāvayitavye snāvayitavyāḥ
Instrumentalsnāvayitavyayā snāvayitavyābhyām snāvayitavyābhiḥ
Dativesnāvayitavyāyai snāvayitavyābhyām snāvayitavyābhyaḥ
Ablativesnāvayitavyāyāḥ snāvayitavyābhyām snāvayitavyābhyaḥ
Genitivesnāvayitavyāyāḥ snāvayitavyayoḥ snāvayitavyānām
Locativesnāvayitavyāyām snāvayitavyayoḥ snāvayitavyāsu

Adverb -snāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria