Declension table of ?snāvayitavya

Deva

NeuterSingularDualPlural
Nominativesnāvayitavyam snāvayitavye snāvayitavyāni
Vocativesnāvayitavya snāvayitavye snāvayitavyāni
Accusativesnāvayitavyam snāvayitavye snāvayitavyāni
Instrumentalsnāvayitavyena snāvayitavyābhyām snāvayitavyaiḥ
Dativesnāvayitavyāya snāvayitavyābhyām snāvayitavyebhyaḥ
Ablativesnāvayitavyāt snāvayitavyābhyām snāvayitavyebhyaḥ
Genitivesnāvayitavyasya snāvayitavyayoḥ snāvayitavyānām
Locativesnāvayitavye snāvayitavyayoḥ snāvayitavyeṣu

Compound snāvayitavya -

Adverb -snāvayitavyam -snāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria