Declension table of ?snāvayitavya

Deva

MasculineSingularDualPlural
Nominativesnāvayitavyaḥ snāvayitavyau snāvayitavyāḥ
Vocativesnāvayitavya snāvayitavyau snāvayitavyāḥ
Accusativesnāvayitavyam snāvayitavyau snāvayitavyān
Instrumentalsnāvayitavyena snāvayitavyābhyām snāvayitavyaiḥ snāvayitavyebhiḥ
Dativesnāvayitavyāya snāvayitavyābhyām snāvayitavyebhyaḥ
Ablativesnāvayitavyāt snāvayitavyābhyām snāvayitavyebhyaḥ
Genitivesnāvayitavyasya snāvayitavyayoḥ snāvayitavyānām
Locativesnāvayitavye snāvayitavyayoḥ snāvayitavyeṣu

Compound snāvayitavya -

Adverb -snāvayitavyam -snāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria