सुबन्तावली ?स्नावयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्नावयितव्यः स्नावयितव्यौ स्नावयितव्याः
सम्बोधनम्स्नावयितव्य स्नावयितव्यौ स्नावयितव्याः
द्वितीयास्नावयितव्यम् स्नावयितव्यौ स्नावयितव्यान्
तृतीयास्नावयितव्येन स्नावयितव्याभ्याम् स्नावयितव्यैः स्नावयितव्येभिः
चतुर्थीस्नावयितव्याय स्नावयितव्याभ्याम् स्नावयितव्येभ्यः
पञ्चमीस्नावयितव्यात् स्नावयितव्याभ्याम् स्नावयितव्येभ्यः
षष्ठीस्नावयितव्यस्य स्नावयितव्ययोः स्नावयितव्यानाम्
सप्तमीस्नावयितव्ये स्नावयितव्ययोः स्नावयितव्येषु

समास स्नावयितव्य

अव्यय ॰स्नावयितव्यम् ॰स्नावयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria