Declension table of ?snāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativesnāvayiṣyan snāvayiṣyantau snāvayiṣyantaḥ
Vocativesnāvayiṣyan snāvayiṣyantau snāvayiṣyantaḥ
Accusativesnāvayiṣyantam snāvayiṣyantau snāvayiṣyataḥ
Instrumentalsnāvayiṣyatā snāvayiṣyadbhyām snāvayiṣyadbhiḥ
Dativesnāvayiṣyate snāvayiṣyadbhyām snāvayiṣyadbhyaḥ
Ablativesnāvayiṣyataḥ snāvayiṣyadbhyām snāvayiṣyadbhyaḥ
Genitivesnāvayiṣyataḥ snāvayiṣyatoḥ snāvayiṣyatām
Locativesnāvayiṣyati snāvayiṣyatoḥ snāvayiṣyatsu

Compound snāvayiṣyat -

Adverb -snāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria