Declension table of ?snāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesnāvayiṣyamāṇā snāvayiṣyamāṇe snāvayiṣyamāṇāḥ
Vocativesnāvayiṣyamāṇe snāvayiṣyamāṇe snāvayiṣyamāṇāḥ
Accusativesnāvayiṣyamāṇām snāvayiṣyamāṇe snāvayiṣyamāṇāḥ
Instrumentalsnāvayiṣyamāṇayā snāvayiṣyamāṇābhyām snāvayiṣyamāṇābhiḥ
Dativesnāvayiṣyamāṇāyai snāvayiṣyamāṇābhyām snāvayiṣyamāṇābhyaḥ
Ablativesnāvayiṣyamāṇāyāḥ snāvayiṣyamāṇābhyām snāvayiṣyamāṇābhyaḥ
Genitivesnāvayiṣyamāṇāyāḥ snāvayiṣyamāṇayoḥ snāvayiṣyamāṇānām
Locativesnāvayiṣyamāṇāyām snāvayiṣyamāṇayoḥ snāvayiṣyamāṇāsu

Adverb -snāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria