Declension table of ?snāvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesnāvayiṣyamāṇam snāvayiṣyamāṇe snāvayiṣyamāṇāni
Vocativesnāvayiṣyamāṇa snāvayiṣyamāṇe snāvayiṣyamāṇāni
Accusativesnāvayiṣyamāṇam snāvayiṣyamāṇe snāvayiṣyamāṇāni
Instrumentalsnāvayiṣyamāṇena snāvayiṣyamāṇābhyām snāvayiṣyamāṇaiḥ
Dativesnāvayiṣyamāṇāya snāvayiṣyamāṇābhyām snāvayiṣyamāṇebhyaḥ
Ablativesnāvayiṣyamāṇāt snāvayiṣyamāṇābhyām snāvayiṣyamāṇebhyaḥ
Genitivesnāvayiṣyamāṇasya snāvayiṣyamāṇayoḥ snāvayiṣyamāṇānām
Locativesnāvayiṣyamāṇe snāvayiṣyamāṇayoḥ snāvayiṣyamāṇeṣu

Compound snāvayiṣyamāṇa -

Adverb -snāvayiṣyamāṇam -snāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria