Declension table of ?snāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesnāvayiṣyamāṇaḥ snāvayiṣyamāṇau snāvayiṣyamāṇāḥ
Vocativesnāvayiṣyamāṇa snāvayiṣyamāṇau snāvayiṣyamāṇāḥ
Accusativesnāvayiṣyamāṇam snāvayiṣyamāṇau snāvayiṣyamāṇān
Instrumentalsnāvayiṣyamāṇena snāvayiṣyamāṇābhyām snāvayiṣyamāṇaiḥ snāvayiṣyamāṇebhiḥ
Dativesnāvayiṣyamāṇāya snāvayiṣyamāṇābhyām snāvayiṣyamāṇebhyaḥ
Ablativesnāvayiṣyamāṇāt snāvayiṣyamāṇābhyām snāvayiṣyamāṇebhyaḥ
Genitivesnāvayiṣyamāṇasya snāvayiṣyamāṇayoḥ snāvayiṣyamāṇānām
Locativesnāvayiṣyamāṇe snāvayiṣyamāṇayoḥ snāvayiṣyamāṇeṣu

Compound snāvayiṣyamāṇa -

Adverb -snāvayiṣyamāṇam -snāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria