Declension table of ?snāvayat

Deva

NeuterSingularDualPlural
Nominativesnāvayat snāvayantī snāvayatī snāvayanti
Vocativesnāvayat snāvayantī snāvayatī snāvayanti
Accusativesnāvayat snāvayantī snāvayatī snāvayanti
Instrumentalsnāvayatā snāvayadbhyām snāvayadbhiḥ
Dativesnāvayate snāvayadbhyām snāvayadbhyaḥ
Ablativesnāvayataḥ snāvayadbhyām snāvayadbhyaḥ
Genitivesnāvayataḥ snāvayatoḥ snāvayatām
Locativesnāvayati snāvayatoḥ snāvayatsu

Adverb -snāvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria