Declension table of ?snāvayat

Deva

MasculineSingularDualPlural
Nominativesnāvayan snāvayantau snāvayantaḥ
Vocativesnāvayan snāvayantau snāvayantaḥ
Accusativesnāvayantam snāvayantau snāvayataḥ
Instrumentalsnāvayatā snāvayadbhyām snāvayadbhiḥ
Dativesnāvayate snāvayadbhyām snāvayadbhyaḥ
Ablativesnāvayataḥ snāvayadbhyām snāvayadbhyaḥ
Genitivesnāvayataḥ snāvayatoḥ snāvayatām
Locativesnāvayati snāvayatoḥ snāvayatsu

Compound snāvayat -

Adverb -snāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria