Declension table of ?snāvayamāna

Deva

NeuterSingularDualPlural
Nominativesnāvayamānam snāvayamāne snāvayamānāni
Vocativesnāvayamāna snāvayamāne snāvayamānāni
Accusativesnāvayamānam snāvayamāne snāvayamānāni
Instrumentalsnāvayamānena snāvayamānābhyām snāvayamānaiḥ
Dativesnāvayamānāya snāvayamānābhyām snāvayamānebhyaḥ
Ablativesnāvayamānāt snāvayamānābhyām snāvayamānebhyaḥ
Genitivesnāvayamānasya snāvayamānayoḥ snāvayamānānām
Locativesnāvayamāne snāvayamānayoḥ snāvayamāneṣu

Compound snāvayamāna -

Adverb -snāvayamānam -snāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria